वैकङ्कत શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
સંબોધન
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
દ્વિતીયા
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
તૃતીયા
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
ચતુર્થી
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
પંચમી
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ષષ્ઠી
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
સપ્તમી
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
સંબોધન
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
દ્વિતીયા
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
તૃતીયા
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
ચતુર્થી
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
પંચમી
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ષષ્ઠી
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
સપ્તમી
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु
અન્ય