वैकंसेय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैकंसेयः
वैकंसेयौ
वैकंसेयाः
સંબોધન
वैकंसेय
वैकंसेयौ
वैकंसेयाः
દ્વિતીયા
वैकंसेयम्
वैकंसेयौ
वैकंसेयान्
તૃતીયા
वैकंसेयेन
वैकंसेयाभ्याम्
वैकंसेयैः
ચતુર્થી
वैकंसेयाय
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
પંચમી
वैकंसेयात् / वैकंसेयाद्
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
ષષ્ઠી
वैकंसेयस्य
वैकंसेययोः
वैकंसेयानाम्
સપ્તમી
वैकंसेये
वैकंसेययोः
वैकंसेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैकंसेयः
वैकंसेयौ
वैकंसेयाः
સંબોધન
वैकंसेय
वैकंसेयौ
वैकंसेयाः
દ્વિતીયા
वैकंसेयम्
वैकंसेयौ
वैकंसेयान्
તૃતીયા
वैकंसेयेन
वैकंसेयाभ्याम्
वैकंसेयैः
ચતુર્થી
वैकंसेयाय
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
પંચમી
वैकंसेयात् / वैकंसेयाद्
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
ષષ્ઠી
वैकंसेयस्य
वैकंसेययोः
वैकंसेयानाम्
સપ્તમી
वैकंसेये
वैकंसेययोः
वैकंसेयेषु