वेह्ल्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेह्ल्यः
वेह्ल्यौ
वेह्ल्याः
સંબોધન
वेह्ल्य
वेह्ल्यौ
वेह्ल्याः
દ્વિતીયા
वेह्ल्यम्
वेह्ल्यौ
वेह्ल्यान्
તૃતીયા
वेह्ल्येन
वेह्ल्याभ्याम्
वेह्ल्यैः
ચતુર્થી
वेह्ल्याय
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
પંચમી
वेह्ल्यात् / वेह्ल्याद्
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
ષષ્ઠી
वेह्ल्यस्य
वेह्ल्ययोः
वेह्ल्यानाम्
સપ્તમી
वेह्ल्ये
वेह्ल्ययोः
वेह्ल्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेह्ल्यः
वेह्ल्यौ
वेह्ल्याः
સંબોધન
वेह्ल्य
वेह्ल्यौ
वेह्ल्याः
દ્વિતીયા
वेह्ल्यम्
वेह्ल्यौ
वेह्ल्यान्
તૃતીયા
वेह्ल्येन
वेह्ल्याभ्याम्
वेह्ल्यैः
ચતુર્થી
वेह्ल्याय
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
પંચમી
वेह्ल्यात् / वेह्ल्याद्
वेह्ल्याभ्याम्
वेह्ल्येभ्यः
ષષ્ઠી
वेह्ल्यस्य
वेह्ल्ययोः
वेह्ल्यानाम्
સપ્તમી
वेह्ल्ये
वेह्ल्ययोः
वेह्ल्येषु
અન્ય