वेह्लितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेह्लितव्यः
वेह्लितव्यौ
वेह्लितव्याः
സംബോധന
वेह्लितव्य
वेह्लितव्यौ
वेह्लितव्याः
ദ്വിതീയാ
वेह्लितव्यम्
वेह्लितव्यौ
वेह्लितव्यान्
തൃതീയാ
वेह्लितव्येन
वेह्लितव्याभ्याम्
वेह्लितव्यैः
ചതുർഥീ
वेह्लितव्याय
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
പഞ്ചമീ
वेह्लितव्यात् / वेह्लितव्याद्
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
ഷഷ്ഠീ
वेह्लितव्यस्य
वेह्लितव्ययोः
वेह्लितव्यानाम्
സപ്തമീ
वेह्लितव्ये
वेह्लितव्ययोः
वेह्लितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेह्लितव्यः
वेह्लितव्यौ
वेह्लितव्याः
സംബോധന
वेह्लितव्य
वेह्लितव्यौ
वेह्लितव्याः
ദ്വിതീയാ
वेह्लितव्यम्
वेह्लितव्यौ
वेह्लितव्यान्
തൃതീയാ
वेह्लितव्येन
वेह्लितव्याभ्याम्
वेह्लितव्यैः
ചതുർഥീ
वेह्लितव्याय
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
പഞ്ചമീ
वेह्लितव्यात् / वेह्लितव्याद्
वेह्लितव्याभ्याम्
वेह्लितव्येभ्यः
ഷഷ്ഠീ
वेह्लितव्यस्य
वेह्लितव्ययोः
वेह्लितव्यानाम्
സപ്തമീ
वेह्लितव्ये
वेह्लितव्ययोः
वेह्लितव्येषु


മറ്റുള്ളവ