वेह्लनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेह्लनीयः
वेह्लनीयौ
वेह्लनीयाः
સંબોધન
वेह्लनीय
वेह्लनीयौ
वेह्लनीयाः
દ્વિતીયા
वेह्लनीयम्
वेह्लनीयौ
वेह्लनीयान्
તૃતીયા
वेह्लनीयेन
वेह्लनीयाभ्याम्
वेह्लनीयैः
ચતુર્થી
वेह्लनीयाय
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
પંચમી
वेह्लनीयात् / वेह्लनीयाद्
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
ષષ્ઠી
वेह्लनीयस्य
वेह्लनीययोः
वेह्लनीयानाम्
સપ્તમી
वेह्लनीये
वेह्लनीययोः
वेह्लनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेह्लनीयः
वेह्लनीयौ
वेह्लनीयाः
સંબોધન
वेह्लनीय
वेह्लनीयौ
वेह्लनीयाः
દ્વિતીયા
वेह्लनीयम्
वेह्लनीयौ
वेह्लनीयान्
તૃતીયા
वेह्लनीयेन
वेह्लनीयाभ्याम्
वेह्लनीयैः
ચતુર્થી
वेह्लनीयाय
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
પંચમી
वेह्लनीयात् / वेह्लनीयाद्
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
ષષ્ઠી
वेह्लनीयस्य
वेह्लनीययोः
वेह्लनीयानाम्
સપ્તમી
वेह्लनीये
वेह्लनीययोः
वेह्लनीयेषु


અન્ય