वेह्लक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेह्लकः
वेह्लकौ
वेह्लकाः
സംബോധന
वेह्लक
वेह्लकौ
वेह्लकाः
ദ്വിതീയാ
वेह्लकम्
वेह्लकौ
वेह्लकान्
തൃതീയാ
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
ചതുർഥീ
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
പഞ്ചമീ
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
ഷഷ്ഠീ
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
സപ്തമീ
वेह्लके
वेह्लकयोः
वेह्लकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेह्लकः
वेह्लकौ
वेह्लकाः
സംബോധന
वेह्लक
वेह्लकौ
वेह्लकाः
ദ്വിതീയാ
वेह्लकम्
वेह्लकौ
वेह्लकान्
തൃതീയാ
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
ചതുർഥീ
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
പഞ്ചമീ
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
ഷഷ്ഠീ
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
സപ്തമീ
वेह्लके
वेह्लकयोः
वेह्लकेषु
മറ്റുള്ളവ