वेह्लक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेह्लकः
वेह्लकौ
वेह्लकाः
સંબોધન
वेह्लक
वेह्लकौ
वेह्लकाः
દ્વિતીયા
वेह्लकम्
वेह्लकौ
वेह्लकान्
તૃતીયા
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
ચતુર્થી
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
પંચમી
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
ષષ્ઠી
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
સપ્તમી
वेह्लके
वेह्लकयोः
वेह्लकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेह्लकः
वेह्लकौ
वेह्लकाः
સંબોધન
वेह्लक
वेह्लकौ
वेह्लकाः
દ્વિતીયા
वेह्लकम्
वेह्लकौ
वेह्लकान्
તૃતીયા
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
ચતુર્થી
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
પંચમી
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
ષષ્ઠી
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
સપ્તમી
वेह्लके
वेह्लकयोः
वेह्लकेषु


અન્ય