वेसित ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेसितः
वेसितौ
वेसिताः
സംബോധന
वेसित
वेसितौ
वेसिताः
ദ്വിതീയാ
वेसितम्
वेसितौ
वेसितान्
തൃതീയാ
वेसितेन
वेसिताभ्याम्
वेसितैः
ചതുർഥീ
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
പഞ്ചമീ
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
ഷഷ്ഠീ
वेसितस्य
वेसितयोः
वेसितानाम्
സപ്തമീ
वेसिते
वेसितयोः
वेसितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेसितः
वेसितौ
वेसिताः
സംബോധന
वेसित
वेसितौ
वेसिताः
ദ്വിതീയാ
वेसितम्
वेसितौ
वेसितान्
തൃതീയാ
वेसितेन
वेसिताभ्याम्
वेसितैः
ചതുർഥീ
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
പഞ്ചമീ
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
ഷഷ്ഠീ
वेसितस्य
वेसितयोः
वेसितानाम्
സപ്തമീ
वेसिते
वेसितयोः
वेसितेषु


മറ്റുള്ളവ