वेसितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेसितव्यः
वेसितव्यौ
वेसितव्याः
સંબોધન
वेसितव्य
वेसितव्यौ
वेसितव्याः
દ્વિતીયા
वेसितव्यम्
वेसितव्यौ
वेसितव्यान्
તૃતીયા
वेसितव्येन
वेसितव्याभ्याम्
वेसितव्यैः
ચતુર્થી
वेसितव्याय
वेसितव्याभ्याम्
वेसितव्येभ्यः
પંચમી
वेसितव्यात् / वेसितव्याद्
वेसितव्याभ्याम्
वेसितव्येभ्यः
ષષ્ઠી
वेसितव्यस्य
वेसितव्ययोः
वेसितव्यानाम्
સપ્તમી
वेसितव्ये
वेसितव्ययोः
वेसितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेसितव्यः
वेसितव्यौ
वेसितव्याः
સંબોધન
वेसितव्य
वेसितव्यौ
वेसितव्याः
દ્વિતીયા
वेसितव्यम्
वेसितव्यौ
वेसितव्यान्
તૃતીયા
वेसितव्येन
वेसितव्याभ्याम्
वेसितव्यैः
ચતુર્થી
वेसितव्याय
वेसितव्याभ्याम्
वेसितव्येभ्यः
પંચમી
वेसितव्यात् / वेसितव्याद्
वेसितव्याभ्याम्
वेसितव्येभ्यः
ષષ્ઠી
वेसितव्यस्य
वेसितव्ययोः
वेसितव्यानाम्
સપ્તમી
वेसितव्ये
वेसितव्ययोः
वेसितव्येषु
અન્ય