वेसनीय શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेसनीयः
वेसनीयौ
वेसनीयाः
સંબોધન
वेसनीय
वेसनीयौ
वेसनीयाः
દ્વિતીયા
वेसनीयम्
वेसनीयौ
वेसनीयान्
તૃતીયા
वेसनीयेन
वेसनीयाभ्याम्
वेसनीयैः
ચતુર્થી
वेसनीयाय
वेसनीयाभ्याम्
वेसनीयेभ्यः
પંચમી
वेसनीयात् / वेसनीयाद्
वेसनीयाभ्याम्
वेसनीयेभ्यः
ષષ્ઠી
वेसनीयस्य
वेसनीययोः
वेसनीयानाम्
સપ્તમી
वेसनीये
वेसनीययोः
वेसनीयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेसनीयः
वेसनीयौ
वेसनीयाः
સંબોધન
वेसनीय
वेसनीयौ
वेसनीयाः
દ્વિતીયા
वेसनीयम्
वेसनीयौ
वेसनीयान्
તૃતીયા
वेसनीयेन
वेसनीयाभ्याम्
वेसनीयैः
ચતુર્થી
वेसनीयाय
वेसनीयाभ्याम्
वेसनीयेभ्यः
પંચમી
वेसनीयात् / वेसनीयाद्
वेसनीयाभ्याम्
वेसनीयेभ्यः
ષષ્ઠી
वेसनीयस्य
वेसनीययोः
वेसनीयानाम्
સપ્તમી
वेसनीये
वेसनीययोः
वेसनीयेषु
અન્ય