वेष ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेषः
वेषौ
वेषाः
സംബോധന
वेष
वेषौ
वेषाः
ദ്വിതീയാ
वेषम्
वेषौ
वेषान्
തൃതീയാ
वेषेण
वेषाभ्याम्
वेषैः
ചതുർഥീ
वेषाय
वेषाभ्याम्
वेषेभ्यः
പഞ്ചമീ
वेषात् / वेषाद्
वेषाभ्याम्
वेषेभ्यः
ഷഷ്ഠീ
वेषस्य
वेषयोः
वेषाणाम्
സപ്തമീ
वेषे
वेषयोः
वेषेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेषः
वेषौ
वेषाः
സംബോധന
वेष
वेषौ
वेषाः
ദ്വിതീയാ
वेषम्
वेषौ
वेषान्
തൃതീയാ
वेषेण
वेषाभ्याम्
वेषैः
ചതുർഥീ
वेषाय
वेषाभ्याम्
वेषेभ्यः
പഞ്ചമീ
वेषात् / वेषाद्
वेषाभ्याम्
वेषेभ्यः
ഷഷ്ഠീ
वेषस्य
वेषयोः
वेषाणाम्
സപ്തമീ
वेषे
वेषयोः
वेषेषु