वेष्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेष्यः
वेष्यौ
वेष्याः
സംബോധന
वेष्य
वेष्यौ
वेष्याः
ദ്വിതീയാ
वेष्यम्
वेष्यौ
वेष्यान्
തൃതീയാ
वेष्येण
वेष्याभ्याम्
वेष्यैः
ചതുർഥീ
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
പഞ്ചമീ
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
ഷഷ്ഠീ
वेष्यस्य
वेष्ययोः
वेष्याणाम्
സപ്തമീ
वेष्ये
वेष्ययोः
वेष्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेष्यः
वेष्यौ
वेष्याः
സംബോധന
वेष्य
वेष्यौ
वेष्याः
ദ്വിതീയാ
वेष्यम्
वेष्यौ
वेष्यान्
തൃതീയാ
वेष्येण
वेष्याभ्याम्
वेष्यैः
ചതുർഥീ
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
പഞ്ചമീ
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
ഷഷ്ഠീ
वेष्यस्य
वेष्ययोः
वेष्याणाम्
സപ്തമീ
वेष्ये
वेष्ययोः
वेष्येषु


മറ്റുള്ളവ