वेष्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेष्यः
वेष्यौ
वेष्याः
સંબોધન
वेष्य
वेष्यौ
वेष्याः
દ્વિતીયા
वेष्यम्
वेष्यौ
वेष्यान्
તૃતીયા
वेष्येण
वेष्याभ्याम्
वेष्यैः
ચતુર્થી
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
પંચમી
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
ષષ્ઠી
वेष्यस्य
वेष्ययोः
वेष्याणाम्
સપ્તમી
वेष्ये
वेष्ययोः
वेष्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेष्यः
वेष्यौ
वेष्याः
સંબોધન
वेष्य
वेष्यौ
वेष्याः
દ્વિતીયા
वेष्यम्
वेष्यौ
वेष्यान्
તૃતીયા
वेष्येण
वेष्याभ्याम्
वेष्यैः
ચતુર્થી
वेष्याय
वेष्याभ्याम्
वेष्येभ्यः
પંચમી
वेष्यात् / वेष्याद्
वेष्याभ्याम्
वेष्येभ्यः
ષષ્ઠી
वेष्यस्य
वेष्ययोः
वेष्याणाम्
સપ્તમી
वेष्ये
वेष्ययोः
वेष्येषु


અન્ય