वेष्ट શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेष्टः
वेष्टौ
वेष्टाः
સંબોધન
वेष्ट
वेष्टौ
वेष्टाः
દ્વિતીયા
वेष्टम्
वेष्टौ
वेष्टान्
તૃતીયા
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
ચતુર્થી
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
પંચમી
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
ષષ્ઠી
वेष्टस्य
वेष्टयोः
वेष्टानाम्
સપ્તમી
वेष्टे
वेष्टयोः
वेष्टेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेष्टः
वेष्टौ
वेष्टाः
સંબોધન
वेष्ट
वेष्टौ
वेष्टाः
દ્વિતીયા
वेष्टम्
वेष्टौ
वेष्टान्
તૃતીયા
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
ચતુર્થી
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
પંચમી
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
ષષ્ઠી
वेष्टस्य
वेष्टयोः
वेष्टानाम्
સપ્તમી
वेष्टे
वेष्टयोः
वेष्टेषु
અન્ય