वेष्टित ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेष्टितः
वेष्टितौ
वेष्टिताः
സംബോധന
वेष्टित
वेष्टितौ
वेष्टिताः
ദ്വിതീയാ
वेष्टितम्
वेष्टितौ
वेष्टितान्
തൃതീയാ
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
ചതുർഥീ
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
പഞ്ചമീ
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
ഷഷ്ഠീ
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
സപ്തമീ
वेष्टिते
वेष्टितयोः
वेष्टितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेष्टितः
वेष्टितौ
वेष्टिताः
സംബോധന
वेष्टित
वेष्टितौ
वेष्टिताः
ദ്വിതീയാ
वेष्टितम्
वेष्टितौ
वेष्टितान्
തൃതീയാ
वेष्टितेन
वेष्टिताभ्याम्
वेष्टितैः
ചതുർഥീ
वेष्टिताय
वेष्टिताभ्याम्
वेष्टितेभ्यः
പഞ്ചമീ
वेष्टितात् / वेष्टिताद्
वेष्टिताभ्याम्
वेष्टितेभ्यः
ഷഷ്ഠീ
वेष्टितस्य
वेष्टितयोः
वेष्टितानाम्
സപ്തമീ
वेष्टिते
वेष्टितयोः
वेष्टितेषु


മറ്റുള്ളവ