वेष्टितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेष्टितव्यः
वेष्टितव्यौ
वेष्टितव्याः
સંબોધન
वेष्टितव्य
वेष्टितव्यौ
वेष्टितव्याः
દ્વિતીયા
वेष्टितव्यम्
वेष्टितव्यौ
वेष्टितव्यान्
તૃતીયા
वेष्टितव्येन
वेष्टितव्याभ्याम्
वेष्टितव्यैः
ચતુર્થી
वेष्टितव्याय
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
પંચમી
वेष्टितव्यात् / वेष्टितव्याद्
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
ષષ્ઠી
वेष्टितव्यस्य
वेष्टितव्ययोः
वेष्टितव्यानाम्
સપ્તમી
वेष्टितव्ये
वेष्टितव्ययोः
वेष्टितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेष्टितव्यः
वेष्टितव्यौ
वेष्टितव्याः
સંબોધન
वेष्टितव्य
वेष्टितव्यौ
वेष्टितव्याः
દ્વિતીયા
वेष्टितव्यम्
वेष्टितव्यौ
वेष्टितव्यान्
તૃતીયા
वेष्टितव्येन
वेष्टितव्याभ्याम्
वेष्टितव्यैः
ચતુર્થી
वेष्टितव्याय
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
પંચમી
वेष्टितव्यात् / वेष्टितव्याद्
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
ષષ્ઠી
वेष्टितव्यस्य
वेष्टितव्ययोः
वेष्टितव्यानाम्
સપ્તમી
वेष्टितव्ये
वेष्टितव्ययोः
वेष्टितव्येषु


અન્ય