वेष्टव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
સંબોધન
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
દ્વિતીયા
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
તૃતીયા
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
ચતુર્થી
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
પંચમી
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ષષ્ઠી
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
સપ્તમી
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेष्टव्यः
वेष्टव्यौ
वेष्टव्याः
સંબોધન
वेष्टव्य
वेष्टव्यौ
वेष्टव्याः
દ્વિતીયા
वेष्टव्यम्
वेष्टव्यौ
वेष्टव्यान्
તૃતીયા
वेष्टव्येन
वेष्टव्याभ्याम्
वेष्टव्यैः
ચતુર્થી
वेष्टव्याय
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
પંચમી
वेष्टव्यात् / वेष्टव्याद्
वेष्टव्याभ्याम्
वेष्टव्येभ्यः
ષષ્ઠી
वेष्टव्यस्य
वेष्टव्ययोः
वेष्टव्यानाम्
સપ્તમી
वेष्टव्ये
वेष्टव्ययोः
वेष्टव्येषु
અન્ય