वेष्टमान શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
સંબોધન
वेष्टमान
वेष्टमानौ
वेष्टमानाः
દ્વિતીયા
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
તૃતીયા
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
ચતુર્થી
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
પંચમી
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ષષ્ઠી
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
સપ્તમી
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
સંબોધન
वेष्टमान
वेष्टमानौ
वेष्टमानाः
દ્વિતીયા
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
તૃતીયા
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
ચતુર્થી
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
પંચમી
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
ષષ્ઠી
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
સપ્તમી
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु


અન્ય