वेष्टनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेष्टनीयः
वेष्टनीयौ
वेष्टनीयाः
സംബോധന
वेष्टनीय
वेष्टनीयौ
वेष्टनीयाः
ദ്വിതീയാ
वेष्टनीयम्
वेष्टनीयौ
वेष्टनीयान्
തൃതീയാ
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
ചതുർഥീ
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
പഞ്ചമീ
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
ഷഷ്ഠീ
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
സപ്തമീ
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेष्टनीयः
वेष्टनीयौ
वेष्टनीयाः
സംബോധന
वेष्टनीय
वेष्टनीयौ
वेष्टनीयाः
ദ്വിതീയാ
वेष्टनीयम्
वेष्टनीयौ
वेष्टनीयान्
തൃതീയാ
वेष्टनीयेन
वेष्टनीयाभ्याम्
वेष्टनीयैः
ചതുർഥീ
वेष्टनीयाय
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
പഞ്ചമീ
वेष्टनीयात् / वेष्टनीयाद्
वेष्टनीयाभ्याम्
वेष्टनीयेभ्यः
ഷഷ്ഠീ
वेष्टनीयस्य
वेष्टनीययोः
वेष्टनीयानाम्
സപ്തമീ
वेष्टनीये
वेष्टनीययोः
वेष्टनीयेषु


മറ്റുള്ളവ