वेष्टक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेष्टकः
वेष्टकौ
वेष्टकाः
സംബോധന
वेष्टक
वेष्टकौ
वेष्टकाः
ദ്വിതീയാ
वेष्टकम्
वेष्टकौ
वेष्टकान्
തൃതീയാ
वेष्टकेन
वेष्टकाभ्याम्
वेष्टकैः
ചതുർഥീ
वेष्टकाय
वेष्टकाभ्याम्
वेष्टकेभ्यः
പഞ്ചമീ
वेष्टकात् / वेष्टकाद्
वेष्टकाभ्याम्
वेष्टकेभ्यः
ഷഷ്ഠീ
वेष्टकस्य
वेष्टकयोः
वेष्टकानाम्
സപ്തമീ
वेष्टके
वेष्टकयोः
वेष्टकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेष्टकः
वेष्टकौ
वेष्टकाः
സംബോധന
वेष्टक
वेष्टकौ
वेष्टकाः
ദ്വിതീയാ
वेष्टकम्
वेष्टकौ
वेष्टकान्
തൃതീയാ
वेष्टकेन
वेष्टकाभ्याम्
वेष्टकैः
ചതുർഥീ
वेष्टकाय
वेष्टकाभ्याम्
वेष्टकेभ्यः
പഞ്ചമീ
वेष्टकात् / वेष्टकाद्
वेष्टकाभ्याम्
वेष्टकेभ्यः
ഷഷ്ഠീ
वेष्टकस्य
वेष्टकयोः
वेष्टकानाम्
സപ്തമീ
वेष्टके
वेष्टकयोः
वेष्टकेषु


മറ്റുള്ളവ