वेषितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेषितव्यः
वेषितव्यौ
वेषितव्याः
સંબોધન
वेषितव्य
वेषितव्यौ
वेषितव्याः
દ્વિતીયા
वेषितव्यम्
वेषितव्यौ
वेषितव्यान्
તૃતીયા
वेषितव्येन
वेषितव्याभ्याम्
वेषितव्यैः
ચતુર્થી
वेषितव्याय
वेषितव्याभ्याम्
वेषितव्येभ्यः
પંચમી
वेषितव्यात् / वेषितव्याद्
वेषितव्याभ्याम्
वेषितव्येभ्यः
ષષ્ઠી
वेषितव्यस्य
वेषितव्ययोः
वेषितव्यानाम्
સપ્તમી
वेषितव्ये
वेषितव्ययोः
वेषितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेषितव्यः
वेषितव्यौ
वेषितव्याः
સંબોધન
वेषितव्य
वेषितव्यौ
वेषितव्याः
દ્વિતીયા
वेषितव्यम्
वेषितव्यौ
वेषितव्यान्
તૃતીયા
वेषितव्येन
वेषितव्याभ्याम्
वेषितव्यैः
ચતુર્થી
वेषितव्याय
वेषितव्याभ्याम्
वेषितव्येभ्यः
પંચમી
वेषितव्यात् / वेषितव्याद्
वेषितव्याभ्याम्
वेषितव्येभ्यः
ષષ્ઠી
वेषितव्यस्य
वेषितव्ययोः
वेषितव्यानाम्
સપ્તમી
वेषितव्ये
वेषितव्ययोः
वेषितव्येषु


અન્ય