वेषक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेषकः
वेषकौ
वेषकाः
സംബോധന
वेषक
वेषकौ
वेषकाः
ദ്വിതീയാ
वेषकम्
वेषकौ
वेषकान्
തൃതീയാ
वेषकेण
वेषकाभ्याम्
वेषकैः
ചതുർഥീ
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
പഞ്ചമീ
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
ഷഷ്ഠീ
वेषकस्य
वेषकयोः
वेषकाणाम्
സപ്തമീ
वेषके
वेषकयोः
वेषकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेषकः
वेषकौ
वेषकाः
സംബോധന
वेषक
वेषकौ
वेषकाः
ദ്വിതീയാ
वेषकम्
वेषकौ
वेषकान्
തൃതീയാ
वेषकेण
वेषकाभ्याम्
वेषकैः
ചതുർഥീ
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
പഞ്ചമീ
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
ഷഷ്ഠീ
वेषकस्य
वेषकयोः
वेषकाणाम्
സപ്തമീ
वेषके
वेषकयोः
वेषकेषु
മറ്റുള്ളവ