वेषक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेषकः
वेषकौ
वेषकाः
સંબોધન
वेषक
वेषकौ
वेषकाः
દ્વિતીયા
वेषकम्
वेषकौ
वेषकान्
તૃતીયા
वेषकेण
वेषकाभ्याम्
वेषकैः
ચતુર્થી
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
પંચમી
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
ષષ્ઠી
वेषकस्य
वेषकयोः
वेषकाणाम्
સપ્તમી
वेषके
वेषकयोः
वेषकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेषकः
वेषकौ
वेषकाः
સંબોધન
वेषक
वेषकौ
वेषकाः
દ્વિતીયા
वेषकम्
वेषकौ
वेषकान्
તૃતીયા
वेषकेण
वेषकाभ्याम्
वेषकैः
ચતુર્થી
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
પંચમી
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
ષષ્ઠી
वेषकस्य
वेषकयोः
वेषकाणाम्
સપ્તમી
वेषके
वेषकयोः
वेषकेषु
અન્ય