वेश શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेशः
वेशौ
वेशाः
સંબોધન
वेश
वेशौ
वेशाः
દ્વિતીયા
वेशम्
वेशौ
वेशान्
તૃતીયા
वेशेन
वेशाभ्याम्
वेशैः
ચતુર્થી
वेशाय
वेशाभ्याम्
वेशेभ्यः
પંચમી
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
ષષ્ઠી
वेशस्य
वेशयोः
वेशानाम्
સપ્તમી
वेशे
वेशयोः
वेशेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेशः
वेशौ
वेशाः
સંબોધન
वेश
वेशौ
वेशाः
દ્વિતીયા
वेशम्
वेशौ
वेशान्
તૃતીયા
वेशेन
वेशाभ्याम्
वेशैः
ચતુર્થી
वेशाय
वेशाभ्याम्
वेशेभ्यः
પંચમી
वेशात् / वेशाद्
वेशाभ्याम्
वेशेभ्यः
ષષ્ઠી
वेशस्य
वेशयोः
वेशानाम्
સપ્તમી
वेशे
वेशयोः
वेशेषु