वेश्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेश्यः
वेश्यौ
वेश्याः
સંબોધન
वेश्य
वेश्यौ
वेश्याः
દ્વિતીયા
वेश्यम्
वेश्यौ
वेश्यान्
તૃતીયા
वेश्येन
वेश्याभ्याम्
वेश्यैः
ચતુર્થી
वेश्याय
वेश्याभ्याम्
वेश्येभ्यः
પંચમી
वेश्यात् / वेश्याद्
वेश्याभ्याम्
वेश्येभ्यः
ષષ્ઠી
वेश्यस्य
वेश्ययोः
वेश्यानाम्
સપ્તમી
वेश्ये
वेश्ययोः
वेश्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेश्यः
वेश्यौ
वेश्याः
સંબોધન
वेश्य
वेश्यौ
वेश्याः
દ્વિતીયા
वेश्यम्
वेश्यौ
वेश्यान्
તૃતીયા
वेश्येन
वेश्याभ्याम्
वेश्यैः
ચતુર્થી
वेश्याय
वेश्याभ्याम्
वेश्येभ्यः
પંચમી
वेश्यात् / वेश्याद्
वेश्याभ्याम्
वेश्येभ्यः
ષષ્ઠી
वेश्यस्य
वेश्ययोः
वेश्यानाम्
સપ્તમી
वेश्ये
वेश्ययोः
वेश्येषु
અન્ય