वेशन्त શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेशन्तः
वेशन्तौ
वेशन्ताः
સંબોધન
वेशन्त
वेशन्तौ
वेशन्ताः
દ્વિતીયા
वेशन्तम्
वेशन्तौ
वेशन्तान्
તૃતીયા
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
ચતુર્થી
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
પંચમી
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
ષષ્ઠી
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
સપ્તમી
वेशन्ते
वेशन्तयोः
वेशन्तेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेशन्तः
वेशन्तौ
वेशन्ताः
સંબોધન
वेशन्त
वेशन्तौ
वेशन्ताः
દ્વિતીયા
वेशन्तम्
वेशन्तौ
वेशन्तान्
તૃતીયા
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
ચતુર્થી
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
પંચમી
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
ષષ્ઠી
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
સપ્તમી
वेशन्ते
वेशन्तयोः
वेशन्तेषु