वेशनीय শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वेशनीयः
वेशनीयौ
वेशनीयाः
সম্বোধন
वेशनीय
वेशनीयौ
वेशनीयाः
দ্বিতীয়া
वेशनीयम्
वेशनीयौ
वेशनीयान्
তৃতীয়া
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
চতুৰ্থী
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
পঞ্চমী
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ষষ্ঠী
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
সপ্তমী
वेशनीये
वेशनीययोः
वेशनीयेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
वेशनीयः
वेशनीयौ
वेशनीयाः
সম্বোধন
वेशनीय
वेशनीयौ
वेशनीयाः
দ্বিতীয়া
वेशनीयम्
वेशनीयौ
वेशनीयान्
তৃতীয়া
वेशनीयेन
वेशनीयाभ्याम्
वेशनीयैः
চতুৰ্থী
वेशनीयाय
वेशनीयाभ्याम्
वेशनीयेभ्यः
পঞ্চমী
वेशनीयात् / वेशनीयाद्
वेशनीयाभ्याम्
वेशनीयेभ्यः
ষষ্ঠী
वेशनीयस्य
वेशनीययोः
वेशनीयानाम्
সপ্তমী
वेशनीये
वेशनीययोः
वेशनीयेषु
অন্য