वेशक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेशकः
वेशकौ
वेशकाः
સંબોધન
वेशक
वेशकौ
वेशकाः
દ્વિતીયા
वेशकम्
वेशकौ
वेशकान्
તૃતીયા
वेशकेन
वेशकाभ्याम्
वेशकैः
ચતુર્થી
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
પંચમી
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
ષષ્ઠી
वेशकस्य
वेशकयोः
वेशकानाम्
સપ્તમી
वेशके
वेशकयोः
वेशकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेशकः
वेशकौ
वेशकाः
સંબોધન
वेशक
वेशकौ
वेशकाः
દ્વિતીયા
वेशकम्
वेशकौ
वेशकान्
તૃતીયા
वेशकेन
वेशकाभ्याम्
वेशकैः
ચતુર્થી
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
પંચમી
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
ષષ્ઠી
वेशकस्य
वेशकयोः
वेशकानाम्
સપ્તમી
वेशके
वेशकयोः
वेशकेषु
અન્ય