वेव्यनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेव्यनीयः
वेव्यनीयौ
वेव्यनीयाः
સંબોધન
वेव्यनीय
वेव्यनीयौ
वेव्यनीयाः
દ્વિતીયા
वेव्यनीयम्
वेव्यनीयौ
वेव्यनीयान्
તૃતીયા
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
ચતુર્થી
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
પંચમી
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
ષષ્ઠી
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
સપ્તમી
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेव्यनीयः
वेव्यनीयौ
वेव्यनीयाः
સંબોધન
वेव्यनीय
वेव्यनीयौ
वेव्यनीयाः
દ્વિતીયા
वेव्यनीयम्
वेव्यनीयौ
वेव्यनीयान्
તૃતીયા
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
ચતુર્થી
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
પંચમી
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
ષષ્ઠી
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
સપ્તમી
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु


અન્ય