वेव्यक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेव्यकः
वेव्यकौ
वेव्यकाः
സംബോധന
वेव्यक
वेव्यकौ
वेव्यकाः
ദ്വിതീയാ
वेव्यकम्
वेव्यकौ
वेव्यकान्
തൃതീയാ
वेव्यकेन
वेव्यकाभ्याम्
वेव्यकैः
ചതുർഥീ
वेव्यकाय
वेव्यकाभ्याम्
वेव्यकेभ्यः
പഞ്ചമീ
वेव्यकात् / वेव्यकाद्
वेव्यकाभ्याम्
वेव्यकेभ्यः
ഷഷ്ഠീ
वेव्यकस्य
वेव्यकयोः
वेव्यकानाम्
സപ്തമീ
वेव्यके
वेव्यकयोः
वेव्यकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेव्यकः
वेव्यकौ
वेव्यकाः
സംബോധന
वेव्यक
वेव्यकौ
वेव्यकाः
ദ്വിതീയാ
वेव्यकम्
वेव्यकौ
वेव्यकान्
തൃതീയാ
वेव्यकेन
वेव्यकाभ्याम्
वेव्यकैः
ചതുർഥീ
वेव्यकाय
वेव्यकाभ्याम्
वेव्यकेभ्यः
പഞ്ചമീ
वेव्यकात् / वेव्यकाद्
वेव्यकाभ्याम्
वेव्यकेभ्यः
ഷഷ്ഠീ
वेव्यकस्य
वेव्यकयोः
वेव्यकानाम्
സപ്തമീ
वेव्यके
वेव्यकयोः
वेव्यकेषु


മറ്റുള്ളവ