वेव्यक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेव्यकः
वेव्यकौ
वेव्यकाः
સંબોધન
वेव्यक
वेव्यकौ
वेव्यकाः
દ્વિતીયા
वेव्यकम्
वेव्यकौ
वेव्यकान्
તૃતીયા
वेव्यकेन
वेव्यकाभ्याम्
वेव्यकैः
ચતુર્થી
वेव्यकाय
वेव्यकाभ्याम्
वेव्यकेभ्यः
પંચમી
वेव्यकात् / वेव्यकाद्
वेव्यकाभ्याम्
वेव्यकेभ्यः
ષષ્ઠી
वेव्यकस्य
वेव्यकयोः
वेव्यकानाम्
સપ્તમી
वेव्यके
वेव्यकयोः
वेव्यकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेव्यकः
वेव्यकौ
वेव्यकाः
સંબોધન
वेव्यक
वेव्यकौ
वेव्यकाः
દ્વિતીયા
वेव्यकम्
वेव्यकौ
वेव्यकान्
તૃતીયા
वेव्यकेन
वेव्यकाभ्याम्
वेव्यकैः
ચતુર્થી
वेव्यकाय
वेव्यकाभ्याम्
वेव्यकेभ्यः
પંચમી
वेव्यकात् / वेव्यकाद्
वेव्यकाभ्याम्
वेव्यकेभ्यः
ષષ્ઠી
वेव्यकस्य
वेव्यकयोः
वेव्यकानाम्
સપ્તમી
वेव्यके
वेव्यकयोः
वेव्यकेषु


અન્ય