वेविषाण શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेविषाणः
वेविषाणौ
वेविषाणाः
સંબોધન
वेविषाण
वेविषाणौ
वेविषाणाः
દ્વિતીયા
वेविषाणम्
वेविषाणौ
वेविषाणान्
તૃતીયા
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
ચતુર્થી
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
પંચમી
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
ષષ્ઠી
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
સપ્તમી
वेविषाणे
वेविषाणयोः
वेविषाणेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेविषाणः
वेविषाणौ
वेविषाणाः
સંબોધન
वेविषाण
वेविषाणौ
वेविषाणाः
દ્વિતીયા
वेविषाणम्
वेविषाणौ
वेविषाणान्
તૃતીયા
वेविषाणेन
वेविषाणाभ्याम्
वेविषाणैः
ચતુર્થી
वेविषाणाय
वेविषाणाभ्याम्
वेविषाणेभ्यः
પંચમી
वेविषाणात् / वेविषाणाद्
वेविषाणाभ्याम्
वेविषाणेभ्यः
ષષ્ઠી
वेविषाणस्य
वेविषाणयोः
वेविषाणानाम्
સપ્તમી
वेविषाणे
वेविषाणयोः
वेविषाणेषु
અન્ય