वेवित ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेवितः
वेवितौ
वेविताः
സംബോധന
वेवित
वेवितौ
वेविताः
ദ്വിതീയാ
वेवितम्
वेवितौ
वेवितान्
തൃതീയാ
वेवितेन
वेविताभ्याम्
वेवितैः
ചതുർഥീ
वेविताय
वेविताभ्याम्
वेवितेभ्यः
പഞ്ചമീ
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
ഷഷ്ഠീ
वेवितस्य
वेवितयोः
वेवितानाम्
സപ്തമീ
वेविते
वेवितयोः
वेवितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेवितः
वेवितौ
वेविताः
സംബോധന
वेवित
वेवितौ
वेविताः
ദ്വിതീയാ
वेवितम्
वेवितौ
वेवितान्
തൃതീയാ
वेवितेन
वेविताभ्याम्
वेवितैः
ചതുർഥീ
वेविताय
वेविताभ्याम्
वेवितेभ्यः
പഞ്ചമീ
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
ഷഷ്ഠീ
वेवितस्य
वेवितयोः
वेवितानाम्
സപ്തമീ
वेविते
वेवितयोः
वेवितेषु


മറ്റുള്ളവ