वेवित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेवितः
वेवितौ
वेविताः
સંબોધન
वेवित
वेवितौ
वेविताः
દ્વિતીયા
वेवितम्
वेवितौ
वेवितान्
તૃતીયા
वेवितेन
वेविताभ्याम्
वेवितैः
ચતુર્થી
वेविताय
वेविताभ्याम्
वेवितेभ्यः
પંચમી
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
ષષ્ઠી
वेवितस्य
वेवितयोः
वेवितानाम्
સપ્તમી
वेविते
वेवितयोः
वेवितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेवितः
वेवितौ
वेविताः
સંબોધન
वेवित
वेवितौ
वेविताः
દ્વિતીયા
वेवितम्
वेवितौ
वेवितान्
તૃતીયા
वेवितेन
वेविताभ्याम्
वेवितैः
ચતુર્થી
वेविताय
वेविताभ्याम्
वेवितेभ्यः
પંચમી
वेवितात् / वेविताद्
वेविताभ्याम्
वेवितेभ्यः
ષષ્ઠી
वेवितस्य
वेवितयोः
वेवितानाम्
સપ્તમી
वेविते
वेवितयोः
वेवितेषु


અન્ય