वेवितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेवितव्यः
वेवितव्यौ
वेवितव्याः
സംബോധന
वेवितव्य
वेवितव्यौ
वेवितव्याः
ദ്വിതീയാ
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
തൃതീയാ
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
ചതുർഥീ
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
പഞ്ചമീ
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
ഷഷ്ഠീ
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
സപ്തമീ
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेवितव्यः
वेवितव्यौ
वेवितव्याः
സംബോധന
वेवितव्य
वेवितव्यौ
वेवितव्याः
ദ്വിതീയാ
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
തൃതീയാ
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
ചതുർഥീ
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
പഞ്ചമീ
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
ഷഷ്ഠീ
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
സപ്തമീ
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु


മറ്റുള്ളവ