वेवितव्य শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वेवितव्यः
वेवितव्यौ
वेवितव्याः
সম্বোধন
वेवितव्य
वेवितव्यौ
वेवितव्याः
দ্বিতীয়া
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
তৃতীয়া
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
চতুৰ্থী
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
পঞ্চমী
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
ষষ্ঠী
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
সপ্তমী
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वेवितव्यः
वेवितव्यौ
वेवितव्याः
সম্বোধন
वेवितव्य
वेवितव्यौ
वेवितव्याः
দ্বিতীয়া
वेवितव्यम्
वेवितव्यौ
वेवितव्यान्
তৃতীয়া
वेवितव्येन
वेवितव्याभ्याम्
वेवितव्यैः
চতুৰ্থী
वेवितव्याय
वेवितव्याभ्याम्
वेवितव्येभ्यः
পঞ্চমী
वेवितव्यात् / वेवितव्याद्
वेवितव्याभ्याम्
वेवितव्येभ्यः
ষষ্ঠী
वेवितव्यस्य
वेवितव्ययोः
वेवितव्यानाम्
সপ্তমী
वेवितव्ये
वेवितव्ययोः
वेवितव्येषु


অন্য