वेवायक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेवायकः
वेवायकौ
वेवायकाः
സംബോധന
वेवायक
वेवायकौ
वेवायकाः
ദ്വിതീയാ
वेवायकम्
वेवायकौ
वेवायकान्
തൃതീയാ
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
ചതുർഥീ
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
പഞ്ചമീ
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
ഷഷ്ഠീ
वेवायकस्य
वेवायकयोः
वेवायकानाम्
സപ്തമീ
वेवायके
वेवायकयोः
वेवायकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेवायकः
वेवायकौ
वेवायकाः
സംബോധന
वेवायक
वेवायकौ
वेवायकाः
ദ്വിതീയാ
वेवायकम्
वेवायकौ
वेवायकान्
തൃതീയാ
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
ചതുർഥീ
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
പഞ്ചമീ
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
ഷഷ്ഠീ
वेवायकस्य
वेवायकयोः
वेवायकानाम्
സപ്തമീ
वेवायके
वेवायकयोः
वेवायकेषु
മറ്റുള്ളവ