वेल શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेलः
वेलौ
वेलाः
સંબોધન
वेल
वेलौ
वेलाः
દ્વિતીયા
वेलम्
वेलौ
वेलान्
તૃતીયા
वेलेन
वेलाभ्याम्
वेलैः
ચતુર્થી
वेलाय
वेलाभ्याम्
वेलेभ्यः
પંચમી
वेलात् / वेलाद्
वेलाभ्याम्
वेलेभ्यः
ષષ્ઠી
वेलस्य
वेलयोः
वेलानाम्
સપ્તમી
वेले
वेलयोः
वेलेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेलः
वेलौ
वेलाः
સંબોધન
वेल
वेलौ
वेलाः
દ્વિતીયા
वेलम्
वेलौ
वेलान्
તૃતીયા
वेलेन
वेलाभ्याम्
वेलैः
ચતુર્થી
वेलाय
वेलाभ्याम्
वेलेभ्यः
પંચમી
वेलात् / वेलाद्
वेलाभ्याम्
वेलेभ्यः
ષષ્ઠી
वेलस्य
वेलयोः
वेलानाम्
સપ્તમી
वेले
वेलयोः
वेलेषु
અન્ય