वेल्लक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेल्लकः
वेल्लकौ
वेल्लकाः
സംബോധന
वेल्लक
वेल्लकौ
वेल्लकाः
ദ്വിതീയാ
वेल्लकम्
वेल्लकौ
वेल्लकान्
തൃതീയാ
वेल्लकेन
वेल्लकाभ्याम्
वेल्लकैः
ചതുർഥീ
वेल्लकाय
वेल्लकाभ्याम्
वेल्लकेभ्यः
പഞ്ചമീ
वेल्लकात् / वेल्लकाद्
वेल्लकाभ्याम्
वेल्लकेभ्यः
ഷഷ്ഠീ
वेल्लकस्य
वेल्लकयोः
वेल्लकानाम्
സപ്തമീ
वेल्लके
वेल्लकयोः
वेल्लकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेल्लकः
वेल्लकौ
वेल्लकाः
സംബോധന
वेल्लक
वेल्लकौ
वेल्लकाः
ദ്വിതീയാ
वेल्लकम्
वेल्लकौ
वेल्लकान्
തൃതീയാ
वेल्लकेन
वेल्लकाभ्याम्
वेल्लकैः
ചതുർഥീ
वेल्लकाय
वेल्लकाभ्याम्
वेल्लकेभ्यः
പഞ്ചമീ
वेल्लकात् / वेल्लकाद्
वेल्लकाभ्याम्
वेल्लकेभ्यः
ഷഷ്ഠീ
वेल्लकस्य
वेल्लकयोः
वेल्लकानाम्
സപ്തമീ
वेल्लके
वेल्लकयोः
वेल्लकेषु
മറ്റുള്ളവ