वेल्लक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेल्लकः
वेल्लकौ
वेल्लकाः
સંબોધન
वेल्लक
वेल्लकौ
वेल्लकाः
દ્વિતીયા
वेल्लकम्
वेल्लकौ
वेल्लकान्
તૃતીયા
वेल्लकेन
वेल्लकाभ्याम्
वेल्लकैः
ચતુર્થી
वेल्लकाय
वेल्लकाभ्याम्
वेल्लकेभ्यः
પંચમી
वेल्लकात् / वेल्लकाद्
वेल्लकाभ्याम्
वेल्लकेभ्यः
ષષ્ઠી
वेल्लकस्य
वेल्लकयोः
वेल्लकानाम्
સપ્તમી
वेल्लके
वेल्लकयोः
वेल्लकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेल्लकः
वेल्लकौ
वेल्लकाः
સંબોધન
वेल्लक
वेल्लकौ
वेल्लकाः
દ્વિતીયા
वेल्लकम्
वेल्लकौ
वेल्लकान्
તૃતીયા
वेल्लकेन
वेल्लकाभ्याम्
वेल्लकैः
ચતુર્થી
वेल्लकाय
वेल्लकाभ्याम्
वेल्लकेभ्यः
પંચમી
वेल्लकात् / वेल्लकाद्
वेल्लकाभ्याम्
वेल्लकेभ्यः
ષષ્ઠી
वेल्लकस्य
वेल्लकयोः
वेल्लकानाम्
સપ્તમી
वेल्लके
वेल्लकयोः
वेल्लकेषु
અન્ય