वेल्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेल्यः
वेल्यौ
वेल्याः
સંબોધન
वेल्य
वेल्यौ
वेल्याः
દ્વિતીયા
वेल्यम्
वेल्यौ
वेल्यान्
તૃતીયા
वेल्येन
वेल्याभ्याम्
वेल्यैः
ચતુર્થી
वेल्याय
वेल्याभ्याम्
वेल्येभ्यः
પંચમી
वेल्यात् / वेल्याद्
वेल्याभ्याम्
वेल्येभ्यः
ષષ્ઠી
वेल्यस्य
वेल्ययोः
वेल्यानाम्
સપ્તમી
वेल्ये
वेल्ययोः
वेल्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेल्यः
वेल्यौ
वेल्याः
સંબોધન
वेल्य
वेल्यौ
वेल्याः
દ્વિતીયા
वेल्यम्
वेल्यौ
वेल्यान्
તૃતીયા
वेल्येन
वेल्याभ्याम्
वेल्यैः
ચતુર્થી
वेल्याय
वेल्याभ्याम्
वेल्येभ्यः
પંચમી
वेल्यात् / वेल्याद्
वेल्याभ्याम्
वेल्येभ्यः
ષષ્ઠી
वेल्यस्य
वेल्ययोः
वेल्यानाम्
સપ્તમી
वेल्ये
वेल्ययोः
वेल्येषु


અન્ય