वेलित ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेलितः
वेलितौ
वेलिताः
സംബോധന
वेलित
वेलितौ
वेलिताः
ദ്വിതീയാ
वेलितम्
वेलितौ
वेलितान्
തൃതീയാ
वेलितेन
वेलिताभ्याम्
वेलितैः
ചതുർഥീ
वेलिताय
वेलिताभ्याम्
वेलितेभ्यः
പഞ്ചമീ
वेलितात् / वेलिताद्
वेलिताभ्याम्
वेलितेभ्यः
ഷഷ്ഠീ
वेलितस्य
वेलितयोः
वेलितानाम्
സപ്തമീ
वेलिते
वेलितयोः
वेलितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेलितः
वेलितौ
वेलिताः
സംബോധന
वेलित
वेलितौ
वेलिताः
ദ്വിതീയാ
वेलितम्
वेलितौ
वेलितान्
തൃതീയാ
वेलितेन
वेलिताभ्याम्
वेलितैः
ചതുർഥീ
वेलिताय
वेलिताभ्याम्
वेलितेभ्यः
പഞ്ചമീ
वेलितात् / वेलिताद्
वेलिताभ्याम्
वेलितेभ्यः
ഷഷ്ഠീ
वेलितस्य
वेलितयोः
वेलितानाम्
സപ്തമീ
वेलिते
वेलितयोः
वेलितेषु


മറ്റുള്ളവ