वेलित શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेलितः
वेलितौ
वेलिताः
સંબોધન
वेलित
वेलितौ
वेलिताः
દ્વિતીયા
वेलितम्
वेलितौ
वेलितान्
તૃતીયા
वेलितेन
वेलिताभ्याम्
वेलितैः
ચતુર્થી
वेलिताय
वेलिताभ्याम्
वेलितेभ्यः
પંચમી
वेलितात् / वेलिताद्
वेलिताभ्याम्
वेलितेभ्यः
ષષ્ઠી
वेलितस्य
वेलितयोः
वेलितानाम्
સપ્તમી
वेलिते
वेलितयोः
वेलितेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वेलितः
वेलितौ
वेलिताः
સંબોધન
वेलित
वेलितौ
वेलिताः
દ્વિતીયા
वेलितम्
वेलितौ
वेलितान्
તૃતીયા
वेलितेन
वेलिताभ्याम्
वेलितैः
ચતુર્થી
वेलिताय
वेलिताभ्याम्
वेलितेभ्यः
પંચમી
वेलितात् / वेलिताद्
वेलिताभ्याम्
वेलितेभ्यः
ષષ્ઠી
वेलितस्य
वेलितयोः
वेलितानाम्
સપ્તમી
वेलिते
वेलितयोः
वेलितेषु
અન્ય