वेलितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वेलितव्यः
वेलितव्यौ
वेलितव्याः
સંબોધન
वेलितव्य
वेलितव्यौ
वेलितव्याः
દ્વિતીયા
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
તૃતીયા
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
ચતુર્થી
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
પંચમી
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
ષષ્ઠી
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
સપ્તમી
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वेलितव्यः
वेलितव्यौ
वेलितव्याः
સંબોધન
वेलितव्य
वेलितव्यौ
वेलितव्याः
દ્વિતીયા
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
તૃતીયા
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
ચતુર્થી
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
પંચમી
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
ષષ્ઠી
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
સપ્તમી
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु


અન્ય