वेलितव्य শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वेलितव्यः
वेलितव्यौ
वेलितव्याः
সম্বোধন
वेलितव्य
वेलितव्यौ
वेलितव्याः
দ্বিতীয়া
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
তৃতীয়া
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
চতুৰ্থী
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
পঞ্চমী
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
ষষ্ঠী
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
সপ্তমী
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वेलितव्यः
वेलितव्यौ
वेलितव्याः
সম্বোধন
वेलितव्य
वेलितव्यौ
वेलितव्याः
দ্বিতীয়া
वेलितव्यम्
वेलितव्यौ
वेलितव्यान्
তৃতীয়া
वेलितव्येन
वेलितव्याभ्याम्
वेलितव्यैः
চতুৰ্থী
वेलितव्याय
वेलितव्याभ्याम्
वेलितव्येभ्यः
পঞ্চমী
वेलितव्यात् / वेलितव्याद्
वेलितव्याभ्याम्
वेलितव्येभ्यः
ষষ্ঠী
वेलितव्यस्य
वेलितव्ययोः
वेलितव्यानाम्
সপ্তমী
वेलितव्ये
वेलितव्ययोः
वेलितव्येषु


অন্য