वेलयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेलयितव्यः
वेलयितव्यौ
वेलयितव्याः
സംബോധന
वेलयितव्य
वेलयितव्यौ
वेलयितव्याः
ദ്വിതീയാ
वेलयितव्यम्
वेलयितव्यौ
वेलयितव्यान्
തൃതീയാ
वेलयितव्येन
वेलयितव्याभ्याम्
वेलयितव्यैः
ചതുർഥീ
वेलयितव्याय
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
പഞ്ചമീ
वेलयितव्यात् / वेलयितव्याद्
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
ഷഷ്ഠീ
वेलयितव्यस्य
वेलयितव्ययोः
वेलयितव्यानाम्
സപ്തമീ
वेलयितव्ये
वेलयितव्ययोः
वेलयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेलयितव्यः
वेलयितव्यौ
वेलयितव्याः
സംബോധന
वेलयितव्य
वेलयितव्यौ
वेलयितव्याः
ദ്വിതീയാ
वेलयितव्यम्
वेलयितव्यौ
वेलयितव्यान्
തൃതീയാ
वेलयितव्येन
वेलयितव्याभ्याम्
वेलयितव्यैः
ചതുർഥീ
वेलयितव्याय
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
പഞ്ചമീ
वेलयितव्यात् / वेलयितव्याद्
वेलयितव्याभ्याम्
वेलयितव्येभ्यः
ഷഷ്ഠീ
वेलयितव्यस्य
वेलयितव्ययोः
वेलयितव्यानाम्
സപ്തമീ
वेलयितव्ये
वेलयितव्ययोः
वेलयितव्येषु


മറ്റുള്ളവ