वेलनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेलनीयः
वेलनीयौ
वेलनीयाः
സംബോധന
वेलनीय
वेलनीयौ
वेलनीयाः
ദ്വിതീയാ
वेलनीयम्
वेलनीयौ
वेलनीयान्
തൃതീയാ
वेलनीयेन
वेलनीयाभ्याम्
वेलनीयैः
ചതുർഥീ
वेलनीयाय
वेलनीयाभ्याम्
वेलनीयेभ्यः
പഞ്ചമീ
वेलनीयात् / वेलनीयाद्
वेलनीयाभ्याम्
वेलनीयेभ्यः
ഷഷ്ഠീ
वेलनीयस्य
वेलनीययोः
वेलनीयानाम्
സപ്തമീ
वेलनीये
वेलनीययोः
वेलनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेलनीयः
वेलनीयौ
वेलनीयाः
സംബോധന
वेलनीय
वेलनीयौ
वेलनीयाः
ദ്വിതീയാ
वेलनीयम्
वेलनीयौ
वेलनीयान्
തൃതീയാ
वेलनीयेन
वेलनीयाभ्याम्
वेलनीयैः
ചതുർഥീ
वेलनीयाय
वेलनीयाभ्याम्
वेलनीयेभ्यः
പഞ്ചമീ
वेलनीयात् / वेलनीयाद्
वेलनीयाभ्याम्
वेलनीयेभ्यः
ഷഷ്ഠീ
वेलनीयस्य
वेलनीययोः
वेलनीयानाम्
സപ്തമീ
वेलनीये
वेलनीययोः
वेलनीयेषु


മറ്റുള്ളവ