वेमन्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेमन्यः
वेमन्यौ
वेमन्याः
സംബോധന
वेमन्य
वेमन्यौ
वेमन्याः
ദ്വിതീയാ
वेमन्यम्
वेमन्यौ
वेमन्यान्
തൃതീയാ
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
ചതുർഥീ
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
പഞ്ചമീ
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
ഷഷ്ഠീ
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
സപ്തമീ
वेमन्ये
वेमन्ययोः
वेमन्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेमन्यः
वेमन्यौ
वेमन्याः
സംബോധന
वेमन्य
वेमन्यौ
वेमन्याः
ദ്വിതീയാ
वेमन्यम्
वेमन्यौ
वेमन्यान्
തൃതീയാ
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
ചതുർഥീ
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
പഞ്ചമീ
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
ഷഷ്ഠീ
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
സപ്തമീ
वेमन्ये
वेमन्ययोः
वेमन्येषु


മറ്റുള്ളവ