वेनितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेनितव्यः
वेनितव्यौ
वेनितव्याः
സംബോധന
वेनितव्य
वेनितव्यौ
वेनितव्याः
ദ്വിതീയാ
वेनितव्यम्
वेनितव्यौ
वेनितव्यान्
തൃതീയാ
वेनितव्येन
वेनितव्याभ्याम्
वेनितव्यैः
ചതുർഥീ
वेनितव्याय
वेनितव्याभ्याम्
वेनितव्येभ्यः
പഞ്ചമീ
वेनितव्यात् / वेनितव्याद्
वेनितव्याभ्याम्
वेनितव्येभ्यः
ഷഷ്ഠീ
वेनितव्यस्य
वेनितव्ययोः
वेनितव्यानाम्
സപ്തമീ
वेनितव्ये
वेनितव्ययोः
वेनितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेनितव्यः
वेनितव्यौ
वेनितव्याः
സംബോധന
वेनितव्य
वेनितव्यौ
वेनितव्याः
ദ്വിതീയാ
वेनितव्यम्
वेनितव्यौ
वेनितव्यान्
തൃതീയാ
वेनितव्येन
वेनितव्याभ्याम्
वेनितव्यैः
ചതുർഥീ
वेनितव्याय
वेनितव्याभ्याम्
वेनितव्येभ्यः
പഞ്ചമീ
वेनितव्यात् / वेनितव्याद्
वेनितव्याभ्याम्
वेनितव्येभ्यः
ഷഷ്ഠീ
वेनितव्यस्य
वेनितव्ययोः
वेनितव्यानाम्
സപ്തമീ
वेनितव्ये
वेनितव्ययोः
वेनितव्येषु
മറ്റുള്ളവ