वेनक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वेनकः
वेनकौ
वेनकाः
സംബോധന
वेनक
वेनकौ
वेनकाः
ദ്വിതീയാ
वेनकम्
वेनकौ
वेनकान्
തൃതീയാ
वेनकेन
वेनकाभ्याम्
वेनकैः
ചതുർഥീ
वेनकाय
वेनकाभ्याम्
वेनकेभ्यः
പഞ്ചമീ
वेनकात् / वेनकाद्
वेनकाभ्याम्
वेनकेभ्यः
ഷഷ്ഠീ
वेनकस्य
वेनकयोः
वेनकानाम्
സപ്തമീ
वेनके
वेनकयोः
वेनकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वेनकः
वेनकौ
वेनकाः
സംബോധന
वेनक
वेनकौ
वेनकाः
ദ്വിതീയാ
वेनकम्
वेनकौ
वेनकान्
തൃതീയാ
वेनकेन
वेनकाभ्याम्
वेनकैः
ചതുർഥീ
वेनकाय
वेनकाभ्याम्
वेनकेभ्यः
പഞ്ചമീ
वेनकात् / वेनकाद्
वेनकाभ्याम्
वेनकेभ्यः
ഷഷ്ഠീ
वेनकस्य
वेनकयोः
वेनकानाम्
സപ്തമീ
वेनके
वेनकयोः
वेनकेषु
മറ്റുള്ളവ